B 317-13 Pārijātaharaṇacampū
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 317/13
Title: Pārijātaharaṇacampū
Dimensions: 30.1 x 8.2 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3200
Remarks:
Reel No. B 317-13 Inventory No. 49821
Title Pārijātaharaṇacampū
Author Kṛṣṇa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 31.1 x 8.2 cm
Folios 27
Lines per Folio 7–10
Foliation figures in both margin of the verso and marginal tritle is : Kṛ. Pū.
Place of Deposit NAK
Accession No. 5/3200
Manuscript Features
On the exposure one is written
pārijātaharaṇacampūḥ kṛṣṇakrtā and the stamp appears: Nepal National Library.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
sānaṃdaṃ makaraṃdaviṃdunikara praspandabaṃdī bhavan
maṃdībhūtamiliṃdatuṃdiladalan maṃdāramaṃdādaraṃ ||
bhūyaḥ saurabhalobhasaṃbhramabharād bhṛṅgībhiraṃgīkṛte
bhāmāyāḥ kilapārijātakusume jīyāt satṛṣṇaṃ manaḥ || 1 ||
kāruṇyāmṛtakulyāstutyāḥ saṃsārasāgaratarīṇāṃ |
skurad (!) gharajanīkalyāḥ kalyāṇaṃ dadatu maṃgalāpāṃgāḥ || 2 || (fol. 1v1–3)
End
taṃ satyāsukhamṛṣayothakaśyapādyāḥ maṃgalyauścira mabhiṣicyatīrthatoyaiḥ
āśīrbhir mṛśamakhilāgamoditāniḥ satyābhir harimabhivarddhayāṃ babhuvuḥ 71
viramathaparitoṣyakasyapādīvyasṛjadahara manubrajavinītaḥ
tarum api sucitād visṛjyaṃ nākaṃ sudhumathanaḥ kalayaṃ cakāra kāmān 72
vairisvararaṇeparopakaṇe (!) lokāpadāṃvāraṇe
saddharmācaraṇebudhānusaraṇe yaḥ kṣmābhṛtāṃdīptitā
tasyādeśavaśāntarottamavibhoḥ kṛṣṇasya saṃnirmitā
vucchvāsaḥ kilapārijātaharaṇe pūrṇobhavat paṃcamaḥ || (fol. 26v5–27r2)
Colophon
|| iti śrīman mahārājādhirāja śrīn narottamādiṣṭaśeṣanarasiṃhasūrisunu kṛṣṇaviracitā pārijātaharaṇa caṃpū saṃpūrṇā || || śubham astu || || rāma rāma || || rāma rāma || || rāma rāma || || rāma rāma || || rāma rāma || || rāma rāma || (fol. 27r2–3)
Microfilm Details
Reel No. B 317/13
Date of Filming 09-07-1972
Exposures 27
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 14-09-2003
Bibliography