B 317-13 Pārijātaharaṇacampū

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 317/13
Title: Pārijātaharaṇacampū
Dimensions: 30.1 x 8.2 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3200
Remarks:


Reel No. B 317-13 Inventory No. 49821

Title Pārijātaharaṇacampū

Author Kṛṣṇa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.1 x 8.2 cm

Folios 27

Lines per Folio 7–10

Foliation figures in both margin of the verso and marginal tritle is  : Kṛ. Pū.

Place of Deposit NAK

Accession No. 5/3200

Manuscript Features

On the exposure one is written

pārijātaharaṇacampūḥ kṛṣṇakrtā and the stamp appears: Nepal National Library.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

sānaṃdaṃ makaraṃdaviṃdunikara praspandabaṃdī bhavan

maṃdībhūtamiliṃdatuṃdiladalan maṃdāramaṃdādaraṃ ||

bhūyaḥ saurabhalobhasaṃbhramabharād bhṛṅgībhiraṃgīkṛte

bhāmāyāḥ kilapārijātakusume jīyāt satṛṣṇaṃ manaḥ || 1 ||

kāruṇyāmṛtakulyāstutyāḥ saṃsārasāgaratarīṇāṃ |

skurad (!) gharajanīkalyāḥ kalyāṇaṃ dadatu maṃgalāpāṃgāḥ || 2 || (fol. 1v1–3)

End

taṃ satyāsukhamṛṣayothakaśyapādyāḥ maṃgalyauścira mabhiṣicyatīrthatoyaiḥ

āśīrbhir mṛśamakhilāgamoditāniḥ satyābhir harimabhivarddhayāṃ babhuvuḥ 71

viramathaparitoṣyakasyapādīvyasṛjadahara manubrajavinītaḥ

tarum api sucitād visṛjyaṃ nākaṃ sudhumathanaḥ kalayaṃ cakāra kāmān 72

vairisvararaṇeparopakaṇe (!) lokāpadāṃvāraṇe

saddharmācaraṇebudhānusaraṇe yaḥ kṣmābhṛtāṃdīptitā

tasyādeśavaśāntarottamavibhoḥ kṛṣṇasya saṃnirmitā

vucchvāsaḥ kilapārijātaharaṇe pūrṇobhavat paṃcamaḥ || (fol. 26v5–27r2)

Colophon

|| iti śrīman mahārājādhirāja śrīn narottamādiṣṭaśeṣanarasiṃhasūrisunu kṛṣṇaviracitā pārijātaharaṇa caṃpū saṃpūrṇā || || śubham astu || || rāma rāma || || rāma rāma || || rāma rāma || || rāma rāma || || rāma rāma || || rāma rāma ||  (fol.  27r2–3)

Microfilm Details

Reel No. B 317/13

Date of Filming 09-07-1972

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 14-09-2003

Bibliography